E 1774-3(12) Grahamātṛkānāmadhāraṇī
Manuscript culture infobox
Filmed in: E 1774/3
Title: Grahamātṛkānāmadhāraṇī
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.:
Remarks:
Reel No. E 1774-3
Title Grahamātṛkānāmadhāraṇī
Subject Bauddha; Dhāraṇī
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 27.6 x 8.2 cm
Folios 8 (fol. 87v‒94r)
Lines per Folio 6
Foliation figures in the middle right-hand margins of the verso
Owner / Deliverer Dharmaratnavajradharya (Kathmandu)
Accession No. E 34242
Manuscript Features
Excerpts
«Beginning:»
❖ oṃ namo bhagavatyai āryyagrahamātṛkāyai || evaṃ mayā śrutam ekasmin samaye bhagavān naḍavatyāṃ mahānagaryyām anekedevanāgayakṣarākṣasagandharvvāsuragaruḍakinnara-mahogāpasmarādibhyasomāṃgārabudhabṛhaspati(!) | śukraśanaiś cararāhuketubhir saptāviṃśatinakṣatrādibhiḥ [[ || ]]stūyamāno mahāvajrasamayālaṃkālavyūhādhiṣṭhānādhiṣṭhite siṃhā(ne)(!) viharati sma ||
(fol. 90r1–4)
«End:»
sarvve grahā pūjitāś ca bhaviṣyaṃti || sarve grahā i‥taṃ varaṃ dāśyanti || atha (te) sarvagrahāḥ sādhu ‥‥n iti || kṛtvā praṇamyaṇāṃ(!) hitā abhuvam iti (!) || ○ || idam avocaṭ(!) bhagavān āttamanāso(!) ca bhikṣavas ‥‥ bodhisatvā mahāsatvāḥ sā ca sarvvāvati(!)parṣat sadevamānuṣāsuragaru(ḍa)gandhaśca(!) loko bhagavato bhāṣitam a‥naṃdann iti || ○ ||
(fol. 94r3–6)
«Colophon:»
āryyagrahamātṛkānāmadhāraṇī samāptaḥ(!) || ❁ || śubham astu jajamāsya(!) || śubha || (dharmā)<ref>The rest of the stanza is omitted.</ref>
(fol. 94r6)
<references/>
Microfilm Details
Reel No. E 1774-3(12)
Date of Filming 08-03-1985
Exposures 213
Used Copy Berlin
Type of Film negative
Remarks Fol. 90r and 90v have been microfilmed in reversed order.
Fol. 90r and 91r have been microfilmed twice.
Catalogued by AN
Date 5-11-2012